E 1685-34 (Jyotiṣagrantha)
Manuscript culture infobox
Filmed in: E 1685/34
Title: [Jyotiṣagrantha]
Dimensions: 24 x 11.9 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks: marginal title: paṃ ji
Reel No. E 1685-34
Title [Jyotiṣagrantha]
Remarks marginal title: paṃ ji
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 11.9 cm
Binding Hole
Folios 31
Lines per Folio 9-10
Foliation figures in the upper left and lower right margins with the syllables paṃ ji and rāma respectively
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
The extant folios are nos. 7-37.
The manuscript is well legible, but abounds in spelling mistakes. Therefore those have not been marked in the excerpts below.
Excerpts
Beginning
⁅u⁆bhayacaryāḥ || 4 ||
atha candrayogagṛhavicāra || ||
dvijapater ddhanagai(?) śunaphā bhavet (vepa)+nair aṇaphā ravivarjjitaiḥ ||
durūdhūrā(?) khacarair ūbhayasthitai munivarair uditā mahadāsadāḥ || 1 ||
ravivarjjaṃ dvādaśagair aṇaphā caṃdrādvitīyagai śunaphāḥ ||
ubhayasthitai grahendṛai durddharā kemadrumato nyathā || 2 ||
śunaphāyogaphalaṃ || ||
nijabhujārjitavittasamanvita || viśadarketi(!) yuto matimān sukhi ||
nanu naraṃ sunaphāprabhavo bhaven narapate saciva sukṛtikṛtam || 2 ||
raṇaphāyogaphala || ||
udāramurttiyukta sachilasāli subhavāk livāsaḥ(?) ||
kandarppe keli satataṃ vinitaprabhur nara syād anaphāvidhāneḥ || 3 ||
durddharāyogaphalam || || (fol. 7v1-7)
End
karmasthe bhṛguputre ca sukarmmānidhir annavān ||
rājasevī dhārmikaś ca jāyate devatāpriya || 10 ||
lābho śukra sadā lābhe ya sa satyaguṇāṃcitaṃ ||
dhanī bhogī kṛyāsuddha jāyate mānavottamā || 11 ||
vyaya śukre vyayakarttu gurūmitravirodhakṛt ||
mithyāvāhabaṃdhuvarge guṇahīno pi jāyate || 12 || ||
atha sanibhāvaphalam || ||
lagne sūrye sutarogī kurūpi kṛpanī nara ||
kusīlapāpabuddhiś ca durācāra sadā bhavet || 1 ||
dhane maṃnde sanai hīno vātapittakaphārttiṣuḥ ||
dehādyāḥ sthirarogāś ca /// (fol. 37v4-9)
Microfilm Details
Reel No. E 1685/34
Date of Filming 18-07-1984
Used Copy Berlin
Type of Film negative
Remarks The recto side of fol. 7 has not been filmed.
Catalogued by AM
Date 05-03-2008